Declension table of ?sākṣātkṛtā

Deva

FeminineSingularDualPlural
Nominativesākṣātkṛtā sākṣātkṛte sākṣātkṛtāḥ
Vocativesākṣātkṛte sākṣātkṛte sākṣātkṛtāḥ
Accusativesākṣātkṛtām sākṣātkṛte sākṣātkṛtāḥ
Instrumentalsākṣātkṛtayā sākṣātkṛtābhyām sākṣātkṛtābhiḥ
Dativesākṣātkṛtāyai sākṣātkṛtābhyām sākṣātkṛtābhyaḥ
Ablativesākṣātkṛtāyāḥ sākṣātkṛtābhyām sākṣātkṛtābhyaḥ
Genitivesākṣātkṛtāyāḥ sākṣātkṛtayoḥ sākṣātkṛtānām
Locativesākṣātkṛtāyām sākṣātkṛtayoḥ sākṣātkṛtāsu

Adverb -sākṣātkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria