सुबन्तावली ?साक्षाद्धर्म

Roma

पुमान्एकद्विबहु
प्रथमासाक्षाद्धर्मः साक्षाद्धर्मौ साक्षाद्धर्माः
सम्बोधनम्साक्षाद्धर्म साक्षाद्धर्मौ साक्षाद्धर्माः
द्वितीयासाक्षाद्धर्मम् साक्षाद्धर्मौ साक्षाद्धर्मान्
तृतीयासाक्षाद्धर्मेण साक्षाद्धर्माभ्याम् साक्षाद्धर्मैः साक्षाद्धर्मेभिः
चतुर्थीसाक्षाद्धर्माय साक्षाद्धर्माभ्याम् साक्षाद्धर्मेभ्यः
पञ्चमीसाक्षाद्धर्मात् साक्षाद्धर्माभ्याम् साक्षाद्धर्मेभ्यः
षष्ठीसाक्षाद्धर्मस्य साक्षाद्धर्मयोः साक्षाद्धर्माणाम्
सप्तमीसाक्षाद्धर्मे साक्षाद्धर्मयोः साक्षाद्धर्मेषु

समास साक्षाद्धर्म

अव्यय ॰साक्षाद्धर्मम् ॰साक्षाद्धर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria