Declension table of ?sākṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣaṇīyā | sākṣaṇīye | sākṣaṇīyāḥ |
Vocative | sākṣaṇīye | sākṣaṇīye | sākṣaṇīyāḥ |
Accusative | sākṣaṇīyām | sākṣaṇīye | sākṣaṇīyāḥ |
Instrumental | sākṣaṇīyayā | sākṣaṇīyābhyām | sākṣaṇīyābhiḥ |
Dative | sākṣaṇīyāyai | sākṣaṇīyābhyām | sākṣaṇīyābhyaḥ |
Ablative | sākṣaṇīyāyāḥ | sākṣaṇīyābhyām | sākṣaṇīyābhyaḥ |
Genitive | sākṣaṇīyāyāḥ | sākṣaṇīyayoḥ | sākṣaṇīyānām |
Locative | sākṣaṇīyāyām | sākṣaṇīyayoḥ | sākṣaṇīyāsu |