Declension table of ?sākṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesākṣaṇīyā sākṣaṇīye sākṣaṇīyāḥ
Vocativesākṣaṇīye sākṣaṇīye sākṣaṇīyāḥ
Accusativesākṣaṇīyām sākṣaṇīye sākṣaṇīyāḥ
Instrumentalsākṣaṇīyayā sākṣaṇīyābhyām sākṣaṇīyābhiḥ
Dativesākṣaṇīyāyai sākṣaṇīyābhyām sākṣaṇīyābhyaḥ
Ablativesākṣaṇīyāyāḥ sākṣaṇīyābhyām sākṣaṇīyābhyaḥ
Genitivesākṣaṇīyāyāḥ sākṣaṇīyayoḥ sākṣaṇīyānām
Locativesākṣaṇīyāyām sākṣaṇīyayoḥ sākṣaṇīyāsu

Adverb -sākṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria