Declension table of ?sākṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣaṇīyam | sākṣaṇīye | sākṣaṇīyāni |
Vocative | sākṣaṇīya | sākṣaṇīye | sākṣaṇīyāni |
Accusative | sākṣaṇīyam | sākṣaṇīye | sākṣaṇīyāni |
Instrumental | sākṣaṇīyena | sākṣaṇīyābhyām | sākṣaṇīyaiḥ |
Dative | sākṣaṇīyāya | sākṣaṇīyābhyām | sākṣaṇīyebhyaḥ |
Ablative | sākṣaṇīyāt | sākṣaṇīyābhyām | sākṣaṇīyebhyaḥ |
Genitive | sākṣaṇīyasya | sākṣaṇīyayoḥ | sākṣaṇīyānām |
Locative | sākṣaṇīye | sākṣaṇīyayoḥ | sākṣaṇīyeṣu |