Declension table of ?sākṣaṇīya

Deva

NeuterSingularDualPlural
Nominativesākṣaṇīyam sākṣaṇīye sākṣaṇīyāni
Vocativesākṣaṇīya sākṣaṇīye sākṣaṇīyāni
Accusativesākṣaṇīyam sākṣaṇīye sākṣaṇīyāni
Instrumentalsākṣaṇīyena sākṣaṇīyābhyām sākṣaṇīyaiḥ
Dativesākṣaṇīyāya sākṣaṇīyābhyām sākṣaṇīyebhyaḥ
Ablativesākṣaṇīyāt sākṣaṇīyābhyām sākṣaṇīyebhyaḥ
Genitivesākṣaṇīyasya sākṣaṇīyayoḥ sākṣaṇīyānām
Locativesākṣaṇīye sākṣaṇīyayoḥ sākṣaṇīyeṣu

Compound sākṣaṇīya -

Adverb -sākṣaṇīyam -sākṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria