Declension table of ?sākṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesākṣaṇīyaḥ sākṣaṇīyau sākṣaṇīyāḥ
Vocativesākṣaṇīya sākṣaṇīyau sākṣaṇīyāḥ
Accusativesākṣaṇīyam sākṣaṇīyau sākṣaṇīyān
Instrumentalsākṣaṇīyena sākṣaṇīyābhyām sākṣaṇīyaiḥ sākṣaṇīyebhiḥ
Dativesākṣaṇīyāya sākṣaṇīyābhyām sākṣaṇīyebhyaḥ
Ablativesākṣaṇīyāt sākṣaṇīyābhyām sākṣaṇīyebhyaḥ
Genitivesākṣaṇīyasya sākṣaṇīyayoḥ sākṣaṇīyānām
Locativesākṣaṇīye sākṣaṇīyayoḥ sākṣaṇīyeṣu

Compound sākṣaṇīya -

Adverb -sākṣaṇīyam -sākṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria