Declension table of ?sākṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣaṇīyaḥ | sākṣaṇīyau | sākṣaṇīyāḥ |
Vocative | sākṣaṇīya | sākṣaṇīyau | sākṣaṇīyāḥ |
Accusative | sākṣaṇīyam | sākṣaṇīyau | sākṣaṇīyān |
Instrumental | sākṣaṇīyena | sākṣaṇīyābhyām | sākṣaṇīyaiḥ sākṣaṇīyebhiḥ |
Dative | sākṣaṇīyāya | sākṣaṇīyābhyām | sākṣaṇīyebhyaḥ |
Ablative | sākṣaṇīyāt | sākṣaṇīyābhyām | sākṣaṇīyebhyaḥ |
Genitive | sākṣaṇīyasya | sākṣaṇīyayoḥ | sākṣaṇīyānām |
Locative | sākṣaṇīye | sākṣaṇīyayoḥ | sākṣaṇīyeṣu |