सुबन्तावली ?साजात्यलक्षणप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासाजात्यलक्षणप्रकाशः साजात्यलक्षणप्रकाशौ साजात्यलक्षणप्रकाशाः
सम्बोधनम्साजात्यलक्षणप्रकाश साजात्यलक्षणप्रकाशौ साजात्यलक्षणप्रकाशाः
द्वितीयासाजात्यलक्षणप्रकाशम् साजात्यलक्षणप्रकाशौ साजात्यलक्षणप्रकाशान्
तृतीयासाजात्यलक्षणप्रकाशेन साजात्यलक्षणप्रकाशाभ्याम् साजात्यलक्षणप्रकाशैः साजात्यलक्षणप्रकाशेभिः
चतुर्थीसाजात्यलक्षणप्रकाशाय साजात्यलक्षणप्रकाशाभ्याम् साजात्यलक्षणप्रकाशेभ्यः
पञ्चमीसाजात्यलक्षणप्रकाशात् साजात्यलक्षणप्रकाशाभ्याम् साजात्यलक्षणप्रकाशेभ्यः
षष्ठीसाजात्यलक्षणप्रकाशस्य साजात्यलक्षणप्रकाशयोः साजात्यलक्षणप्रकाशानाम्
सप्तमीसाजात्यलक्षणप्रकाशे साजात्यलक्षणप्रकाशयोः साजात्यलक्षणप्रकाशेषु

समास साजात्यलक्षणप्रकाश

अव्यय ॰साजात्यलक्षणप्रकाशम् ॰साजात्यलक्षणप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria