Declension table of sāhityotsava

Deva

MasculineSingularDualPlural
Nominativesāhityotsavaḥ sāhityotsavau sāhityotsavāḥ
Vocativesāhityotsava sāhityotsavau sāhityotsavāḥ
Accusativesāhityotsavam sāhityotsavau sāhityotsavān
Instrumentalsāhityotsavena sāhityotsavābhyām sāhityotsavaiḥ sāhityotsavebhiḥ
Dativesāhityotsavāya sāhityotsavābhyām sāhityotsavebhyaḥ
Ablativesāhityotsavāt sāhityotsavābhyām sāhityotsavebhyaḥ
Genitivesāhityotsavasya sāhityotsavayoḥ sāhityotsavānām
Locativesāhityotsave sāhityotsavayoḥ sāhityotsaveṣu

Compound sāhityotsava -

Adverb -sāhityotsavam -sāhityotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria