सुबन्तावली ?साहित्यसूक्ष्मसरणि

Roma

स्त्रीएकद्विबहु
प्रथमासाहित्यसूक्ष्मसरणिः साहित्यसूक्ष्मसरणी साहित्यसूक्ष्मसरणयः
सम्बोधनम्साहित्यसूक्ष्मसरणे साहित्यसूक्ष्मसरणी साहित्यसूक्ष्मसरणयः
द्वितीयासाहित्यसूक्ष्मसरणिम् साहित्यसूक्ष्मसरणी साहित्यसूक्ष्मसरणीः
तृतीयासाहित्यसूक्ष्मसरण्या साहित्यसूक्ष्मसरणिभ्याम् साहित्यसूक्ष्मसरणिभिः
चतुर्थीसाहित्यसूक्ष्मसरण्यै साहित्यसूक्ष्मसरणये साहित्यसूक्ष्मसरणिभ्याम् साहित्यसूक्ष्मसरणिभ्यः
पञ्चमीसाहित्यसूक्ष्मसरण्याः साहित्यसूक्ष्मसरणेः साहित्यसूक्ष्मसरणिभ्याम् साहित्यसूक्ष्मसरणिभ्यः
षष्ठीसाहित्यसूक्ष्मसरण्याः साहित्यसूक्ष्मसरणेः साहित्यसूक्ष्मसरण्योः साहित्यसूक्ष्मसरणीनाम्
सप्तमीसाहित्यसूक्ष्मसरण्याम् साहित्यसूक्ष्मसरणौ साहित्यसूक्ष्मसरण्योः साहित्यसूक्ष्मसरणिषु

समास साहित्यसूक्ष्मसरणि

अव्यय ॰साहित्यसूक्ष्मसरणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria