सुबन्तावली ?साहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासाहयिष्यन्ती साहयिष्यन्त्यौ साहयिष्यन्त्यः
सम्बोधनम्साहयिष्यन्ति साहयिष्यन्त्यौ साहयिष्यन्त्यः
द्वितीयासाहयिष्यन्तीम् साहयिष्यन्त्यौ साहयिष्यन्तीः
तृतीयासाहयिष्यन्त्या साहयिष्यन्तीभ्याम् साहयिष्यन्तीभिः
चतुर्थीसाहयिष्यन्त्यै साहयिष्यन्तीभ्याम् साहयिष्यन्तीभ्यः
पञ्चमीसाहयिष्यन्त्याः साहयिष्यन्तीभ्याम् साहयिष्यन्तीभ्यः
षष्ठीसाहयिष्यन्त्याः साहयिष्यन्त्योः साहयिष्यन्तीनाम्
सप्तमीसाहयिष्यन्त्याम् साहयिष्यन्त्योः साहयिष्यन्तीषु

समास साहयिष्यन्ति साहयिष्यन्ती

अव्यय ॰साहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria