सुबन्तावली ?साहयत्

Roma

पुमान्एकद्विबहु
प्रथमासाहयन् साहयन्तौ साहयन्तः
सम्बोधनम्साहयन् साहयन्तौ साहयन्तः
द्वितीयासाहयन्तम् साहयन्तौ साहयतः
तृतीयासाहयता साहयद्भ्याम् साहयद्भिः
चतुर्थीसाहयते साहयद्भ्याम् साहयद्भ्यः
पञ्चमीसाहयतः साहयद्भ्याम् साहयद्भ्यः
षष्ठीसाहयतः साहयतोः साहयताम्
सप्तमीसाहयति साहयतोः साहयत्सु

समास साहयत्

अव्यय ॰साहयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria