सुबन्तावली ?साहस्रचूडिक

Roma

पुमान्एकद्विबहु
प्रथमासाहस्रचूडिकः साहस्रचूडिकौ साहस्रचूडिकाः
सम्बोधनम्साहस्रचूडिक साहस्रचूडिकौ साहस्रचूडिकाः
द्वितीयासाहस्रचूडिकम् साहस्रचूडिकौ साहस्रचूडिकान्
तृतीयासाहस्रचूडिकेन साहस्रचूडिकाभ्याम् साहस्रचूडिकैः साहस्रचूडिकेभिः
चतुर्थीसाहस्रचूडिकाय साहस्रचूडिकाभ्याम् साहस्रचूडिकेभ्यः
पञ्चमीसाहस्रचूडिकात् साहस्रचूडिकाभ्याम् साहस्रचूडिकेभ्यः
षष्ठीसाहस्रचूडिकस्य साहस्रचूडिकयोः साहस्रचूडिकानाम्
सप्तमीसाहस्रचूडिके साहस्रचूडिकयोः साहस्रचूडिकेषु

समास साहस्रचूडिक

अव्यय ॰साहस्रचूडिकम् ॰साहस्रचूडिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria