Declension table of ?sāhaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativesāhaṅkṛtā sāhaṅkṛte sāhaṅkṛtāḥ
Vocativesāhaṅkṛte sāhaṅkṛte sāhaṅkṛtāḥ
Accusativesāhaṅkṛtām sāhaṅkṛte sāhaṅkṛtāḥ
Instrumentalsāhaṅkṛtayā sāhaṅkṛtābhyām sāhaṅkṛtābhiḥ
Dativesāhaṅkṛtāyai sāhaṅkṛtābhyām sāhaṅkṛtābhyaḥ
Ablativesāhaṅkṛtāyāḥ sāhaṅkṛtābhyām sāhaṅkṛtābhyaḥ
Genitivesāhaṅkṛtāyāḥ sāhaṅkṛtayoḥ sāhaṅkṛtānām
Locativesāhaṅkṛtāyām sāhaṅkṛtayoḥ sāhaṅkṛtāsu

Adverb -sāhaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria