Declension table of ?sāgya

Deva

NeuterSingularDualPlural
Nominativesāgyam sāgye sāgyāni
Vocativesāgya sāgye sāgyāni
Accusativesāgyam sāgye sāgyāni
Instrumentalsāgyena sāgyābhyām sāgyaiḥ
Dativesāgyāya sāgyābhyām sāgyebhyaḥ
Ablativesāgyāt sāgyābhyām sāgyebhyaḥ
Genitivesāgyasya sāgyayoḥ sāgyānām
Locativesāgye sāgyayoḥ sāgyeṣu

Compound sāgya -

Adverb -sāgyam -sāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria