Declension table of sāgnika

Deva

NeuterSingularDualPlural
Nominativesāgnikam sāgnike sāgnikāni
Vocativesāgnika sāgnike sāgnikāni
Accusativesāgnikam sāgnike sāgnikāni
Instrumentalsāgnikena sāgnikābhyām sāgnikaiḥ
Dativesāgnikāya sāgnikābhyām sāgnikebhyaḥ
Ablativesāgnikāt sāgnikābhyām sāgnikebhyaḥ
Genitivesāgnikasya sāgnikayoḥ sāgnikānām
Locativesāgnike sāgnikayoḥ sāgnikeṣu

Compound sāgnika -

Adverb -sāgnikam -sāgnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria