सुबन्तावली ?साग्निचित्य

Roma

पुमान्एकद्विबहु
प्रथमासाग्निचित्यः साग्निचित्यौ साग्निचित्याः
सम्बोधनम्साग्निचित्य साग्निचित्यौ साग्निचित्याः
द्वितीयासाग्निचित्यम् साग्निचित्यौ साग्निचित्यान्
तृतीयासाग्निचित्येन साग्निचित्याभ्याम् साग्निचित्यैः साग्निचित्येभिः
चतुर्थीसाग्निचित्याय साग्निचित्याभ्याम् साग्निचित्येभ्यः
पञ्चमीसाग्निचित्यात् साग्निचित्याभ्याम् साग्निचित्येभ्यः
षष्ठीसाग्निचित्यस्य साग्निचित्ययोः साग्निचित्यानाम्
सप्तमीसाग्निचित्ये साग्निचित्ययोः साग्निचित्येषु

समास साग्निचित्य

अव्यय ॰साग्निचित्यम् ॰साग्निचित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria