Declension table of ?sāghya

Deva

NeuterSingularDualPlural
Nominativesāghyam sāghye sāghyāni
Vocativesāghya sāghye sāghyāni
Accusativesāghyam sāghye sāghyāni
Instrumentalsāghyena sāghyābhyām sāghyaiḥ
Dativesāghyāya sāghyābhyām sāghyebhyaḥ
Ablativesāghyāt sāghyābhyām sāghyebhyaḥ
Genitivesāghyasya sāghyayoḥ sāghyānām
Locativesāghye sāghyayoḥ sāghyeṣu

Compound sāghya -

Adverb -sāghyam -sāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria