Declension table of ?sāghya

Deva

MasculineSingularDualPlural
Nominativesāghyaḥ sāghyau sāghyāḥ
Vocativesāghya sāghyau sāghyāḥ
Accusativesāghyam sāghyau sāghyān
Instrumentalsāghyena sāghyābhyām sāghyaiḥ sāghyebhiḥ
Dativesāghyāya sāghyābhyām sāghyebhyaḥ
Ablativesāghyāt sāghyābhyām sāghyebhyaḥ
Genitivesāghyasya sāghyayoḥ sāghyānām
Locativesāghye sāghyayoḥ sāghyeṣu

Compound sāghya -

Adverb -sāghyam -sāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria