सुबन्तावली ?सागरव्यूहगर्भ

Roma

पुमान्एकद्विबहु
प्रथमासागरव्यूहगर्भः सागरव्यूहगर्भौ सागरव्यूहगर्भाः
सम्बोधनम्सागरव्यूहगर्भ सागरव्यूहगर्भौ सागरव्यूहगर्भाः
द्वितीयासागरव्यूहगर्भम् सागरव्यूहगर्भौ सागरव्यूहगर्भान्
तृतीयासागरव्यूहगर्भेण सागरव्यूहगर्भाभ्याम् सागरव्यूहगर्भैः सागरव्यूहगर्भेभिः
चतुर्थीसागरव्यूहगर्भाय सागरव्यूहगर्भाभ्याम् सागरव्यूहगर्भेभ्यः
पञ्चमीसागरव्यूहगर्भात् सागरव्यूहगर्भाभ्याम् सागरव्यूहगर्भेभ्यः
षष्ठीसागरव्यूहगर्भस्य सागरव्यूहगर्भयोः सागरव्यूहगर्भाणाम्
सप्तमीसागरव्यूहगर्भे सागरव्यूहगर्भयोः सागरव्यूहगर्भेषु

समास सागरव्यूहगर्भ

अव्यय ॰सागरव्यूहगर्भम् ॰सागरव्यूहगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria