Declension table of sāgaraka

Deva

NeuterSingularDualPlural
Nominativesāgarakam sāgarake sāgarakāṇi
Vocativesāgaraka sāgarake sāgarakāṇi
Accusativesāgarakam sāgarake sāgarakāṇi
Instrumentalsāgarakeṇa sāgarakābhyām sāgarakaiḥ
Dativesāgarakāya sāgarakābhyām sāgarakebhyaḥ
Ablativesāgarakāt sāgarakābhyām sāgarakebhyaḥ
Genitivesāgarakasya sāgarakayoḥ sāgarakāṇām
Locativesāgarake sāgarakayoḥ sāgarakeṣu

Compound sāgaraka -

Adverb -sāgarakam -sāgarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria