सुबन्तावली ?सागरधर

Roma

पुमान्एकद्विबहु
प्रथमासागरधरः सागरधरौ सागरधराः
सम्बोधनम्सागरधर सागरधरौ सागरधराः
द्वितीयासागरधरम् सागरधरौ सागरधरान्
तृतीयासागरधरेण सागरधराभ्याम् सागरधरैः सागरधरेभिः
चतुर्थीसागरधराय सागरधराभ्याम् सागरधरेभ्यः
पञ्चमीसागरधरात् सागरधराभ्याम् सागरधरेभ्यः
षष्ठीसागरधरस्य सागरधरयोः सागरधराणाम्
सप्तमीसागरधरे सागरधरयोः सागरधरेषु

समास सागरधर

अव्यय ॰सागरधरम् ॰सागरधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria