Declension table of ?sāgaradeva

Deva

MasculineSingularDualPlural
Nominativesāgaradevaḥ sāgaradevau sāgaradevāḥ
Vocativesāgaradeva sāgaradevau sāgaradevāḥ
Accusativesāgaradevam sāgaradevau sāgaradevān
Instrumentalsāgaradevena sāgaradevābhyām sāgaradevaiḥ sāgaradevebhiḥ
Dativesāgaradevāya sāgaradevābhyām sāgaradevebhyaḥ
Ablativesāgaradevāt sāgaradevābhyām sāgaradevebhyaḥ
Genitivesāgaradevasya sāgaradevayoḥ sāgaradevānām
Locativesāgaradeve sāgaradevayoḥ sāgaradeveṣu

Compound sāgaradeva -

Adverb -sāgaradevam -sāgaradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria