सुबन्तावली ?साङ्गग्लानि आ

Roma

स्त्रीएकद्विबहु
प्रथमासाङ्गग्लानि आ साङ्गग्लानि ए साङ्गग्लानि आः
सम्बोधनम्साङ्गग्लानि ए साङ्गग्लानि ए साङ्गग्लानि आः
द्वितीयासाङ्गग्लानि आम् साङ्गग्लानि ए साङ्गग्लानि आः
तृतीयासाङ्गग्लानि अया साङ्गग्लानि आभ्याम् साङ्गग्लानि आभिः
चतुर्थीसाङ्गग्लानि आयै साङ्गग्लानि आभ्याम् साङ्गग्लानि आभ्यः
पञ्चमीसाङ्गग्लानि आयाः साङ्गग्लानि आभ्याम् साङ्गग्लानि आभ्यः
षष्ठीसाङ्गग्लानि आयाः साङ्गग्लानि अयोः साङ्गग्लानि आनाम्
सप्तमीसाङ्गग्लानि आयाम् साङ्गग्लानि अयोः साङ्गग्लानि आसु

अव्यय ॰साङ्गग्लानि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria