Declension table of ?sāṅgada

Deva

NeuterSingularDualPlural
Nominativesāṅgadam sāṅgade sāṅgadāni
Vocativesāṅgada sāṅgade sāṅgadāni
Accusativesāṅgadam sāṅgade sāṅgadāni
Instrumentalsāṅgadena sāṅgadābhyām sāṅgadaiḥ
Dativesāṅgadāya sāṅgadābhyām sāṅgadebhyaḥ
Ablativesāṅgadāt sāṅgadābhyām sāṅgadebhyaḥ
Genitivesāṅgadasya sāṅgadayoḥ sāṅgadānām
Locativesāṅgade sāṅgadayoḥ sāṅgadeṣu

Compound sāṅgada -

Adverb -sāṅgadam -sāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria