Declension table of ?sādyamāna

Deva

NeuterSingularDualPlural
Nominativesādyamānam sādyamāne sādyamānāni
Vocativesādyamāna sādyamāne sādyamānāni
Accusativesādyamānam sādyamāne sādyamānāni
Instrumentalsādyamānena sādyamānābhyām sādyamānaiḥ
Dativesādyamānāya sādyamānābhyām sādyamānebhyaḥ
Ablativesādyamānāt sādyamānābhyām sādyamānebhyaḥ
Genitivesādyamānasya sādyamānayoḥ sādyamānānām
Locativesādyamāne sādyamānayoḥ sādyamāneṣu

Compound sādyamāna -

Adverb -sādyamānam -sādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria