Declension table of sādya

Deva

NeuterSingularDualPlural
Nominativesādyam sādye sādyāni
Vocativesādya sādye sādyāni
Accusativesādyam sādye sādyāni
Instrumentalsādyena sādyābhyām sādyaiḥ
Dativesādyāya sādyābhyām sādyebhyaḥ
Ablativesādyāt sādyābhyām sādyebhyaḥ
Genitivesādyasya sādyayoḥ sādyānām
Locativesādye sādyayoḥ sādyeṣu

Compound sādya -

Adverb -sādyam -sādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria