Declension table of sādya

Deva

MasculineSingularDualPlural
Nominativesādyaḥ sādyau sādyāḥ
Vocativesādya sādyau sādyāḥ
Accusativesādyam sādyau sādyān
Instrumentalsādyena sādyābhyām sādyaiḥ sādyebhiḥ
Dativesādyāya sādyābhyām sādyebhyaḥ
Ablativesādyāt sādyābhyām sādyebhyaḥ
Genitivesādyasya sādyayoḥ sādyānām
Locativesādye sādyayoḥ sādyeṣu

Compound sādya -

Adverb -sādyam -sādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria