Declension table of ?sāditavatī

Deva

FeminineSingularDualPlural
Nominativesāditavatī sāditavatyau sāditavatyaḥ
Vocativesāditavati sāditavatyau sāditavatyaḥ
Accusativesāditavatīm sāditavatyau sāditavatīḥ
Instrumentalsāditavatyā sāditavatībhyām sāditavatībhiḥ
Dativesāditavatyai sāditavatībhyām sāditavatībhyaḥ
Ablativesāditavatyāḥ sāditavatībhyām sāditavatībhyaḥ
Genitivesāditavatyāḥ sāditavatyoḥ sāditavatīnām
Locativesāditavatyām sāditavatyoḥ sāditavatīṣu

Compound sāditavati - sāditavatī -

Adverb -sāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria