Declension table of ?sāditavat

Deva

NeuterSingularDualPlural
Nominativesāditavat sāditavantī sāditavatī sāditavanti
Vocativesāditavat sāditavantī sāditavatī sāditavanti
Accusativesāditavat sāditavantī sāditavatī sāditavanti
Instrumentalsāditavatā sāditavadbhyām sāditavadbhiḥ
Dativesāditavate sāditavadbhyām sāditavadbhyaḥ
Ablativesāditavataḥ sāditavadbhyām sāditavadbhyaḥ
Genitivesāditavataḥ sāditavatoḥ sāditavatām
Locativesāditavati sāditavatoḥ sāditavatsu

Adverb -sāditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria