Declension table of ?sāditavat

Deva

MasculineSingularDualPlural
Nominativesāditavān sāditavantau sāditavantaḥ
Vocativesāditavan sāditavantau sāditavantaḥ
Accusativesāditavantam sāditavantau sāditavataḥ
Instrumentalsāditavatā sāditavadbhyām sāditavadbhiḥ
Dativesāditavate sāditavadbhyām sāditavadbhyaḥ
Ablativesāditavataḥ sāditavadbhyām sāditavadbhyaḥ
Genitivesāditavataḥ sāditavatoḥ sāditavatām
Locativesāditavati sāditavatoḥ sāditavatsu

Compound sāditavat -

Adverb -sāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria