Declension table of ?sāditā

Deva

FeminineSingularDualPlural
Nominativesāditā sādite sāditāḥ
Vocativesādite sādite sāditāḥ
Accusativesāditām sādite sāditāḥ
Instrumentalsāditayā sāditābhyām sāditābhiḥ
Dativesāditāyai sāditābhyām sāditābhyaḥ
Ablativesāditāyāḥ sāditābhyām sāditābhyaḥ
Genitivesāditāyāḥ sāditayoḥ sāditānām
Locativesāditāyām sāditayoḥ sāditāsu

Adverb -sāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria