Declension table of sādita

Deva

NeuterSingularDualPlural
Nominativesāditam sādite sāditāni
Vocativesādita sādite sāditāni
Accusativesāditam sādite sāditāni
Instrumentalsāditena sāditābhyām sāditaiḥ
Dativesāditāya sāditābhyām sāditebhyaḥ
Ablativesāditāt sāditābhyām sāditebhyaḥ
Genitivesāditasya sāditayoḥ sāditānām
Locativesādite sāditayoḥ sāditeṣu

Compound sādita -

Adverb -sāditam -sāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria