Declension table of sādita

Deva

MasculineSingularDualPlural
Nominativesāditaḥ sāditau sāditāḥ
Vocativesādita sāditau sāditāḥ
Accusativesāditam sāditau sāditān
Instrumentalsāditena sāditābhyām sāditaiḥ sāditebhiḥ
Dativesāditāya sāditābhyām sāditebhyaḥ
Ablativesāditāt sāditābhyām sāditebhyaḥ
Genitivesāditasya sāditayoḥ sāditānām
Locativesādite sāditayoḥ sāditeṣu

Compound sādita -

Adverb -sāditam -sāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria