Declension table of ?sādhyīyā

Deva

FeminineSingularDualPlural
Nominativesādhyīyā sādhyīye sādhyīyāḥ
Vocativesādhyīye sādhyīye sādhyīyāḥ
Accusativesādhyīyām sādhyīye sādhyīyāḥ
Instrumentalsādhyīyayā sādhyīyābhyām sādhyīyābhiḥ
Dativesādhyīyāyai sādhyīyābhyām sādhyīyābhyaḥ
Ablativesādhyīyāyāḥ sādhyīyābhyām sādhyīyābhyaḥ
Genitivesādhyīyāyāḥ sādhyīyayoḥ sādhyīyānām
Locativesādhyīyāyām sādhyīyayoḥ sādhyīyāsu

Adverb -sādhyīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria