Declension table of ?sādhyavatī

Deva

FeminineSingularDualPlural
Nominativesādhyavatī sādhyavatyau sādhyavatyaḥ
Vocativesādhyavati sādhyavatyau sādhyavatyaḥ
Accusativesādhyavatīm sādhyavatyau sādhyavatīḥ
Instrumentalsādhyavatyā sādhyavatībhyām sādhyavatībhiḥ
Dativesādhyavatyai sādhyavatībhyām sādhyavatībhyaḥ
Ablativesādhyavatyāḥ sādhyavatībhyām sādhyavatībhyaḥ
Genitivesādhyavatyāḥ sādhyavatyoḥ sādhyavatīnām
Locativesādhyavatyām sādhyavatyoḥ sādhyavatīṣu

Compound sādhyavati - sādhyavatī -

Adverb -sādhyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria