Declension table of ?sādhyasiddhi

Deva

FeminineSingularDualPlural
Nominativesādhyasiddhiḥ sādhyasiddhī sādhyasiddhayaḥ
Vocativesādhyasiddhe sādhyasiddhī sādhyasiddhayaḥ
Accusativesādhyasiddhim sādhyasiddhī sādhyasiddhīḥ
Instrumentalsādhyasiddhyā sādhyasiddhibhyām sādhyasiddhibhiḥ
Dativesādhyasiddhyai sādhyasiddhaye sādhyasiddhibhyām sādhyasiddhibhyaḥ
Ablativesādhyasiddhyāḥ sādhyasiddheḥ sādhyasiddhibhyām sādhyasiddhibhyaḥ
Genitivesādhyasiddhyāḥ sādhyasiddheḥ sādhyasiddhyoḥ sādhyasiddhīnām
Locativesādhyasiddhyām sādhyasiddhau sādhyasiddhyoḥ sādhyasiddhiṣu

Compound sādhyasiddhi -

Adverb -sādhyasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria