सुबन्तावली ?साध्यसमत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासाध्यसमत्वम् साध्यसमत्वे साध्यसमत्वानि
सम्बोधनम्साध्यसमत्व साध्यसमत्वे साध्यसमत्वानि
द्वितीयासाध्यसमत्वम् साध्यसमत्वे साध्यसमत्वानि
तृतीयासाध्यसमत्वेन साध्यसमत्वाभ्याम् साध्यसमत्वैः
चतुर्थीसाध्यसमत्वाय साध्यसमत्वाभ्याम् साध्यसमत्वेभ्यः
पञ्चमीसाध्यसमत्वात् साध्यसमत्वाभ्याम् साध्यसमत्वेभ्यः
षष्ठीसाध्यसमत्वस्य साध्यसमत्वयोः साध्यसमत्वानाम्
सप्तमीसाध्यसमत्वे साध्यसमत्वयोः साध्यसमत्वेषु

समास साध्यसमत्व

अव्यय ॰साध्यसमत्वम् ॰साध्यसमत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria