Declension table of ?sādhyakā

Deva

FeminineSingularDualPlural
Nominativesādhyakā sādhyake sādhyakāḥ
Vocativesādhyake sādhyake sādhyakāḥ
Accusativesādhyakām sādhyake sādhyakāḥ
Instrumentalsādhyakayā sādhyakābhyām sādhyakābhiḥ
Dativesādhyakāyai sādhyakābhyām sādhyakābhyaḥ
Ablativesādhyakāyāḥ sādhyakābhyām sādhyakābhyaḥ
Genitivesādhyakāyāḥ sādhyakayoḥ sādhyakānām
Locativesādhyakāyām sādhyakayoḥ sādhyakāsu

Adverb -sādhyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria