Declension table of ?sādhvācārī

Deva

FeminineSingularDualPlural
Nominativesādhvācārī sādhvācāryau sādhvācāryaḥ
Vocativesādhvācāri sādhvācāryau sādhvācāryaḥ
Accusativesādhvācārīm sādhvācāryau sādhvācārīḥ
Instrumentalsādhvācāryā sādhvācārībhyām sādhvācārībhiḥ
Dativesādhvācāryai sādhvācārībhyām sādhvācārībhyaḥ
Ablativesādhvācāryāḥ sādhvācārībhyām sādhvācārībhyaḥ
Genitivesādhvācāryāḥ sādhvācāryoḥ sādhvācārīṇām
Locativesādhvācāryām sādhvācāryoḥ sādhvācārīṣu

Compound sādhvācāri - sādhvācārī -

Adverb -sādhvācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria