Declension table of ?sādhuśīlā

Deva

FeminineSingularDualPlural
Nominativesādhuśīlā sādhuśīle sādhuśīlāḥ
Vocativesādhuśīle sādhuśīle sādhuśīlāḥ
Accusativesādhuśīlām sādhuśīle sādhuśīlāḥ
Instrumentalsādhuśīlayā sādhuśīlābhyām sādhuśīlābhiḥ
Dativesādhuśīlāyai sādhuśīlābhyām sādhuśīlābhyaḥ
Ablativesādhuśīlāyāḥ sādhuśīlābhyām sādhuśīlābhyaḥ
Genitivesādhuśīlāyāḥ sādhuśīlayoḥ sādhuśīlānām
Locativesādhuśīlāyām sādhuśīlayoḥ sādhuśīlāsu

Adverb -sādhuśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria