सुबन्तावली ?साधुविगर्हित

Roma

पुमान्एकद्विबहु
प्रथमासाधुविगर्हितः साधुविगर्हितौ साधुविगर्हिताः
सम्बोधनम्साधुविगर्हित साधुविगर्हितौ साधुविगर्हिताः
द्वितीयासाधुविगर्हितम् साधुविगर्हितौ साधुविगर्हितान्
तृतीयासाधुविगर्हितेन साधुविगर्हिताभ्याम् साधुविगर्हितैः साधुविगर्हितेभिः
चतुर्थीसाधुविगर्हिताय साधुविगर्हिताभ्याम् साधुविगर्हितेभ्यः
पञ्चमीसाधुविगर्हितात् साधुविगर्हिताभ्याम् साधुविगर्हितेभ्यः
षष्ठीसाधुविगर्हितस्य साधुविगर्हितयोः साधुविगर्हितानाम्
सप्तमीसाधुविगर्हिते साधुविगर्हितयोः साधुविगर्हितेषु

समास साधुविगर्हित

अव्यय ॰साधुविगर्हितम् ॰साधुविगर्हितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria