Declension table of sādhutvajñana

Deva

NeuterSingularDualPlural
Nominativesādhutvajñanam sādhutvajñane sādhutvajñanāni
Vocativesādhutvajñana sādhutvajñane sādhutvajñanāni
Accusativesādhutvajñanam sādhutvajñane sādhutvajñanāni
Instrumentalsādhutvajñanena sādhutvajñanābhyām sādhutvajñanaiḥ
Dativesādhutvajñanāya sādhutvajñanābhyām sādhutvajñanebhyaḥ
Ablativesādhutvajñanāt sādhutvajñanābhyām sādhutvajñanebhyaḥ
Genitivesādhutvajñanasya sādhutvajñanayoḥ sādhutvajñanānām
Locativesādhutvajñane sādhutvajñanayoḥ sādhutvajñaneṣu

Compound sādhutvajñana -

Adverb -sādhutvajñanam -sādhutvajñanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria