Declension table of ?sādhutarā

Deva

FeminineSingularDualPlural
Nominativesādhutarā sādhutare sādhutarāḥ
Vocativesādhutare sādhutare sādhutarāḥ
Accusativesādhutarām sādhutare sādhutarāḥ
Instrumentalsādhutarayā sādhutarābhyām sādhutarābhiḥ
Dativesādhutarāyai sādhutarābhyām sādhutarābhyaḥ
Ablativesādhutarāyāḥ sādhutarābhyām sādhutarābhyaḥ
Genitivesādhutarāyāḥ sādhutarayoḥ sādhutarāṇām
Locativesādhutarāyām sādhutarayoḥ sādhutarāsu

Adverb -sādhutaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria