Declension table of sādhutama

Deva

MasculineSingularDualPlural
Nominativesādhutamaḥ sādhutamau sādhutamāḥ
Vocativesādhutama sādhutamau sādhutamāḥ
Accusativesādhutamam sādhutamau sādhutamān
Instrumentalsādhutamena sādhutamābhyām sādhutamaiḥ sādhutamebhiḥ
Dativesādhutamāya sādhutamābhyām sādhutamebhyaḥ
Ablativesādhutamāt sādhutamābhyām sādhutamebhyaḥ
Genitivesādhutamasya sādhutamayoḥ sādhutamānām
Locativesādhutame sādhutamayoḥ sādhutameṣu

Compound sādhutama -

Adverb -sādhutamam -sādhutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria