Declension table of ?sādhukāritvā

Deva

FeminineSingularDualPlural
Nominativesādhukāritvā sādhukāritve sādhukāritvāḥ
Vocativesādhukāritve sādhukāritve sādhukāritvāḥ
Accusativesādhukāritvām sādhukāritve sādhukāritvāḥ
Instrumentalsādhukāritvayā sādhukāritvābhyām sādhukāritvābhiḥ
Dativesādhukāritvāyai sādhukāritvābhyām sādhukāritvābhyaḥ
Ablativesādhukāritvāyāḥ sādhukāritvābhyām sādhukāritvābhyaḥ
Genitivesādhukāritvāyāḥ sādhukāritvayoḥ sādhukāritvānām
Locativesādhukāritvāyām sādhukāritvayoḥ sādhukāritvāsu

Adverb -sādhukāritvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria