Declension table of ?sādhukāriṇī

Deva

FeminineSingularDualPlural
Nominativesādhukāriṇī sādhukāriṇyau sādhukāriṇyaḥ
Vocativesādhukāriṇi sādhukāriṇyau sādhukāriṇyaḥ
Accusativesādhukāriṇīm sādhukāriṇyau sādhukāriṇīḥ
Instrumentalsādhukāriṇyā sādhukāriṇībhyām sādhukāriṇībhiḥ
Dativesādhukāriṇyai sādhukāriṇībhyām sādhukāriṇībhyaḥ
Ablativesādhukāriṇyāḥ sādhukāriṇībhyām sādhukāriṇībhyaḥ
Genitivesādhukāriṇyāḥ sādhukāriṇyoḥ sādhukāriṇīnām
Locativesādhukāriṇyām sādhukāriṇyoḥ sādhukāriṇīṣu

Compound sādhukāriṇi - sādhukāriṇī -

Adverb -sādhukāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria