Declension table of sādhiyajña

Deva

NeuterSingularDualPlural
Nominativesādhiyajñam sādhiyajñe sādhiyajñāni
Vocativesādhiyajña sādhiyajñe sādhiyajñāni
Accusativesādhiyajñam sādhiyajñe sādhiyajñāni
Instrumentalsādhiyajñena sādhiyajñābhyām sādhiyajñaiḥ
Dativesādhiyajñāya sādhiyajñābhyām sādhiyajñebhyaḥ
Ablativesādhiyajñāt sādhiyajñābhyām sādhiyajñebhyaḥ
Genitivesādhiyajñasya sādhiyajñayoḥ sādhiyajñānām
Locativesādhiyajñe sādhiyajñayoḥ sādhiyajñeṣu

Compound sādhiyajña -

Adverb -sādhiyajñam -sādhiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria