Declension table of sādhiyajña

Deva

MasculineSingularDualPlural
Nominativesādhiyajñaḥ sādhiyajñau sādhiyajñāḥ
Vocativesādhiyajña sādhiyajñau sādhiyajñāḥ
Accusativesādhiyajñam sādhiyajñau sādhiyajñān
Instrumentalsādhiyajñena sādhiyajñābhyām sādhiyajñaiḥ sādhiyajñebhiḥ
Dativesādhiyajñāya sādhiyajñābhyām sādhiyajñebhyaḥ
Ablativesādhiyajñāt sādhiyajñābhyām sādhiyajñebhyaḥ
Genitivesādhiyajñasya sādhiyajñayoḥ sādhiyajñānām
Locativesādhiyajñe sādhiyajñayoḥ sādhiyajñeṣu

Compound sādhiyajña -

Adverb -sādhiyajñam -sādhiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria