Declension table of ?sādhitavya

Deva

NeuterSingularDualPlural
Nominativesādhitavyam sādhitavye sādhitavyāni
Vocativesādhitavya sādhitavye sādhitavyāni
Accusativesādhitavyam sādhitavye sādhitavyāni
Instrumentalsādhitavyena sādhitavyābhyām sādhitavyaiḥ
Dativesādhitavyāya sādhitavyābhyām sādhitavyebhyaḥ
Ablativesādhitavyāt sādhitavyābhyām sādhitavyebhyaḥ
Genitivesādhitavyasya sādhitavyayoḥ sādhitavyānām
Locativesādhitavye sādhitavyayoḥ sādhitavyeṣu

Compound sādhitavya -

Adverb -sādhitavyam -sādhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria