Declension table of sādhibhūtādhidaiva

Deva

NeuterSingularDualPlural
Nominativesādhibhūtādhidaivam sādhibhūtādhidaive sādhibhūtādhidaivāni
Vocativesādhibhūtādhidaiva sādhibhūtādhidaive sādhibhūtādhidaivāni
Accusativesādhibhūtādhidaivam sādhibhūtādhidaive sādhibhūtādhidaivāni
Instrumentalsādhibhūtādhidaivena sādhibhūtādhidaivābhyām sādhibhūtādhidaivaiḥ
Dativesādhibhūtādhidaivāya sādhibhūtādhidaivābhyām sādhibhūtādhidaivebhyaḥ
Ablativesādhibhūtādhidaivāt sādhibhūtādhidaivābhyām sādhibhūtādhidaivebhyaḥ
Genitivesādhibhūtādhidaivasya sādhibhūtādhidaivayoḥ sādhibhūtādhidaivānām
Locativesādhibhūtādhidaive sādhibhūtādhidaivayoḥ sādhibhūtādhidaiveṣu

Compound sādhibhūtādhidaiva -

Adverb -sādhibhūtādhidaivam -sādhibhūtādhidaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria