Declension table of ?sādhiṣyat

Deva

MasculineSingularDualPlural
Nominativesādhiṣyan sādhiṣyantau sādhiṣyantaḥ
Vocativesādhiṣyan sādhiṣyantau sādhiṣyantaḥ
Accusativesādhiṣyantam sādhiṣyantau sādhiṣyataḥ
Instrumentalsādhiṣyatā sādhiṣyadbhyām sādhiṣyadbhiḥ
Dativesādhiṣyate sādhiṣyadbhyām sādhiṣyadbhyaḥ
Ablativesādhiṣyataḥ sādhiṣyadbhyām sādhiṣyadbhyaḥ
Genitivesādhiṣyataḥ sādhiṣyatoḥ sādhiṣyatām
Locativesādhiṣyati sādhiṣyatoḥ sādhiṣyatsu

Compound sādhiṣyat -

Adverb -sādhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria